A 166-5 Brahmayāmala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 166/5
Title: Brahmayāmala
Dimensions: 35 x 15.5 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1929
Remarks:


Reel No. A 166-5 Inventory No. 12816

Title Brahmayāmalapiṃgalāmata

Remarks In the preliminary lists of the database the title is given as: brahmayāmala

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 15.5 cm

Folios 70

Lines per Folio 13

Foliation figures in upper left-hand margin of the verso under the marginal title bra.yā.pi.lā.ma is in first foliation and bra.yā is in rest folios

Place of Deposit NAK

Accession No. 5/1929

Manuscript Features

Index on the exposure 2

Excerpts

Beginning

oṃ namaḥ śīvāya ||

piṃgalovāca ||

sarveṣāṃ lakṣaṇaṃ deva āgamāt pratipadyate ||

āgamo lakṣaṇopeto neti vā vada me prabho ||

āgamasyāsya deveśa saṃbandhaḥ katham ucyate ||

sādhakavyaktihetva(2)rthaṃ vyākhyādhyayanakaṃ vada ||

śrībhairava uvāca ||

sādhu sādhu mahāprājñe yuktaṃ codyaṃ vikalpitam ||

kathayāmi na sandeho lakṣaṇaṃ cāgamasya tu || (fol. 1v1–2)

End

śrotṛvakṛtvanyāyena sa ca jñeyas tu paṃḍitaiḥ ||

vaktācāryas tu mukhyena sādhako vā kvacid bhavet |

samayī putrakau naiva śivaśāstrā(3)rthapāragau ||

yadyapy arthavidau tau tu na śrotavyaṃ phalārthibhiḥ ||

śrotāro hyāgamasyaiva samayī sutasādhakāḥ ||

deśikāḥ seśvarāḥ sarve śivabhaktā dṛḍhavratāḥ ||

mantrī mantrābhi(4)ṣikas tu tantrācārabidhau rataḥ || ||| (fol. 70v2–4)

«Sub-colophon:»

ity ādye jayadrathādhikāre dvādaśasāhastre piṅgalāmate vāstvadhikāro nāma prakaraṇaḥ (!)  || (fol. 37r7)

Microfilm Details

Reel No. A 0166/05

Date of Filming 17-10-1971

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-03-2007

Bibliography