A 166-5 Brahmayāmala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 166/5
Title: Brahmayāmala
Dimensions: 35 x 15.5 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1929
Remarks:
Reel No. A 166-5 Inventory No. 12816
Title Brahmayāmalapiṃgalāmata
Remarks In the preliminary lists of the database the title is given as: brahmayāmala
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 15.5 cm
Folios 70
Lines per Folio 13
Foliation figures in upper left-hand margin of the verso under the marginal title bra.yā.pi.lā.ma is in first foliation and bra.yā is in rest folios
Place of Deposit NAK
Accession No. 5/1929
Manuscript Features
Index on the exposure 2
Excerpts
Beginning
oṃ namaḥ śīvāya ||
piṃgalovāca ||
sarveṣāṃ lakṣaṇaṃ deva āgamāt pratipadyate ||
āgamo lakṣaṇopeto neti vā vada me prabho ||
āgamasyāsya deveśa saṃbandhaḥ katham ucyate ||
sādhakavyaktihetva(2)rthaṃ vyākhyādhyayanakaṃ vada ||
śrībhairava uvāca ||
sādhu sādhu mahāprājñe yuktaṃ codyaṃ vikalpitam ||
kathayāmi na sandeho lakṣaṇaṃ cāgamasya tu || (fol. 1v1–2)
End
śrotṛvakṛtvanyāyena sa ca jñeyas tu paṃḍitaiḥ ||
vaktācāryas tu mukhyena sādhako vā kvacid bhavet |
samayī putrakau naiva śivaśāstrā(3)rthapāragau ||
yadyapy arthavidau tau tu na śrotavyaṃ phalārthibhiḥ ||
śrotāro hyāgamasyaiva samayī sutasādhakāḥ ||
deśikāḥ seśvarāḥ sarve śivabhaktā dṛḍhavratāḥ ||
mantrī mantrābhi(4)ṣikas tu tantrācārabidhau rataḥ || ||| (fol. 70v2–4)
«Sub-colophon:»
ity ādye jayadrathādhikāre dvādaśasāhastre piṅgalāmate vāstvadhikāro nāma prakaraṇaḥ (!) || (fol. 37r7)
Microfilm Details
Reel No. A 0166/05
Date of Filming 17-10-1971
Exposures 74
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 01-03-2007
Bibliography